A 229-4 Nirvāṇatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 229/4
Title: Nirvāṇatantra
Dimensions: 27 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/406
Remarks:


Reel No. A 229-4 Inventory No. 47874

Title Nirvāṇatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 27.0 x 11.0 cm

Folios 21

Lines per Folio 9

Foliation figures in the lower right-hand margins of the verso

Place of Deposit NAK

Accession No. 5/406

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya || 

kailāsaparvate ramye nānāratnopaśobhite || 

viparītaratāśaktā (!) caṃḍī papraccha śaṃkaraṃ || 

śrīcaṃḍikovāca || 

nirākāraṃ nirguṇaṃ ca stutiniṃdāvivarjitaṃ | 

sunityaṃ sarvakarttāraṃ varnātītaṃ (!) suniścalāṃ |

saṃjñādirahitaṃ śāṃtaṃ kim ākāraṃ (!) pratiṣṭhitaṃ | 

tasmād utpattir deveśa kim ādhāreṇa jāyate || (fol. 1v1–3)

End

sa muktaḥ sarvapāpebhyaḥ saiva sākṣānmaheśvaraḥ | 

annadānena yat punyaṃ (!) homadānena yat phalaṃ | 

tat tat sarvaṃ gṛhasthasya nānyasya suravaṃdite || 

iti te kathitaṃ kāṃte caturāśramalakṣaṇaṃ | 

na vaktavyaṃ paśor agre sapatho me tvayi priye || ○ || (fol. 21r8–21v1)

Colophon

iti śrīnirvāṇataṃtre caturdaśaḥ paṭala (!) || 14 || ○ || (fol. 21v1)

Microfilm Details

Reel No. A 229/4

Date of Filming 09-01-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 6v–7r and 15v–16r

Catalogued by BK

Date 13-09-2007

Bibliography